A 553-17 Paribhāṣāpradīpārci(s)

Manuscript culture infobox

Filmed in: A 553/17
Title: Paribhāṣāpradīpārci[s]
Dimensions: 27.3 x 11 cm x 94 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4317
Remarks:


Reel No. A 553-17

Inventory No. 49750

Title Paribhāṣāpradīpārcis

Remarks

Author Udayaṅkara Nānāpāṭhaka (19th c.)

Subject Vyākaraṇa

Language Sanskrit

Text Features treatise on Pāṇinian paribhāṣās

Manuscript Details

Script Devanagari

Material paper

State complete, slightly damaged

Size 27.3 x 11.0 cm

Binding Hole

Folios 94

Lines per Folio 9–10

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4317

Manuscript Features

There are a few corrections and additions by a second hand.

Fols. 15–28 are slightly damaged, possibly worm-eaten.

Above the foliation in the right-hand margin the word rāma is written on each folio.

On the back of fol. 1, the owner of the MS (who is possibly the same as the copyist) has inscribed his name thus:

paribhāṣāpradīpārcipustakaṃ rājaguruhemarājaśarmaṇā niṣpāditam.

Above the foliation of fol. 1v, the title of the work has been written by a second hand.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

amandahṛdayānaṃdanidānaṃ śivayoś ciram
namaskuruta herambaṃ niṣpratyūhaphalāptaye 1
valūkīpustakakarāṃ puṇḍarīkāsanasthitāṃ
śāradāṃ nīrakuṃdendudhavalāṃ bhāvayetarāṃ 2
kṛtvā pāṇi⟪vi⟫nisūtrāṇāṃ mitavṛtyarthasaṃgraham
paribhāṣāpradīpārcis tatropāyo nirūpyate 3

tatra tāvat paribhāṣātvaṃ nāmaliṅgavatve sati saṃdigdhārthaniyāmakatvam dīdhīvevīṭām<ref>Cf. Pāṇ 1.1.6.</ref> ityāder na dhātulopa<ref>Cf. Pāṇ 1.1.4.</ref> ityādau niṣedhaḥ kim i[[k]]paribhāṣāyā uta guṇavṛddhyor iti saṃdigdhārthasya niyāmakatvāt paribhāṣātvaṃ syād ataḥ satyaṃ tam saṃjñāsūtrāṇāṃ vidhipradeśīyasaṃjñābodhakapadarūpaliṅgavatve saty arthaniyāmakatve nātivyāpteḥ saṃdigdheti tathā sati kvacid ere (!) ghoḥ kir<ref>Cf. Pāṇ 3.3.92.</ref> ityādau viśeṣarūpeṇa lokaprasiddhārthāpratyāyakatvāt kvacit punaḥ sici vṛddhir<ref>Cf. Pāṇ 7.2.1.</ref> ityādāv asaṃdighārthakatvād adoṣaḥ (fol. 1v1–7)

End

bṛhadvivaraṇānusāriṇas tvaṃ taraṃgaparibhāṣāyā anityatve idam evaikajñāpakam aṃgīkṛtyenām (!) akṛtavyūhaparibhāṣānājānaṃtaryaparibhāṣom (!) aṃtaraṃgā(fol. 94r1)n api vidhīn bahiraṃgo lug bādhana (!) ity etāṃ ca paribhāṣām akarttavyāṃ manyaṃte tat sarvam agre vivecayiṣyāmaḥ

paribhāṣāpradīpārcirṣy (!) udayaṃkaradarśite
dvitīyo vyākṛtādhyāyaḥ saṅgataḥ saṅgataḥ satāṃ
na tuṣyaṃti mitoktyaike pare mūḍhā bahūktiṣu
karavāṇi tato vāṇiśakalākarjane ṃjalim || (fol. 93v9–94r3)

Sub-colophons

iti prathamo dhyāyaḥ 1 (fol. 72v1)

Colophon

iti bhāṣāpradīpe dvitīyo dhyāyaḥ samāptaḥ śubhaṃ bhūyāsuḥ (!) (fol. 94r3)

Microfilm Details

Reel No. A 553/17

Date of Filming 07-05-1973

Exposures 97

Used Copy Berlin

Type of Film negative

Remarks fols. 39v–40r have been microfilmed twice

Catalogued by OH

Date 20-02-2007


<references/>