A 553-17 Paribhāṣāpradīpārci(s)
Manuscript culture infobox
Filmed in: A 553/17
Title: Paribhāṣāpradīpārci[s]
Dimensions: 27.3 x 11 cm x 94 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4317
Remarks:
Reel No. A 553-17
Inventory No. 49750
Title Paribhāṣāpradīpārcis
Remarks
Author Udayaṅkara Nānāpāṭhaka (19th c.)
Subject Vyākaraṇa
Language Sanskrit
Text Features treatise on Pāṇinian paribhāṣās
Manuscript Details
Script Devanagari
Material paper
State complete, slightly damaged
Size 27.3 x 11.0 cm
Binding Hole
Folios 94
Lines per Folio 9–10
Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/4317
Manuscript Features
There are a few corrections and additions by a second hand.
Fols. 15–28 are slightly damaged, possibly worm-eaten.
Above the foliation in the right-hand margin the word rāma is written on each folio.
On the back of fol. 1, the owner of the MS (who is possibly the same as the copyist) has inscribed his name thus:
paribhāṣāpradīpārcipustakaṃ rājaguruhemarājaśarmaṇā niṣpāditam.
Above the foliation of fol. 1v, the title of the work has been written by a second hand.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
- amandahṛdayānaṃdanidānaṃ śivayoś ciram
- namaskuruta herambaṃ niṣpratyūhaphalāptaye 1
- valūkīpustakakarāṃ puṇḍarīkāsanasthitāṃ
- śāradāṃ nīrakuṃdendudhavalāṃ bhāvayetarāṃ 2
- kṛtvā pāṇi⟪vi⟫nisūtrāṇāṃ mitavṛtyarthasaṃgraham
- paribhāṣāpradīpārcis tatropāyo nirūpyate 3
tatra tāvat paribhāṣātvaṃ nāmaliṅgavatve sati saṃdigdhārthaniyāmakatvam dīdhīvevīṭām<ref>Cf. Pāṇ 1.1.6.</ref> ityāder na dhātulopa<ref>Cf. Pāṇ 1.1.4.</ref> ityādau niṣedhaḥ kim i[[k]]paribhāṣāyā uta guṇavṛddhyor iti saṃdigdhārthasya niyāmakatvāt paribhāṣātvaṃ syād ataḥ satyaṃ tam saṃjñāsūtrāṇāṃ vidhipradeśīyasaṃjñābodhakapadarūpaliṅgavatve saty arthaniyāmakatve nātivyāpteḥ saṃdigdheti tathā sati kvacid ere (!) ghoḥ kir<ref>Cf. Pāṇ 3.3.92.</ref> ityādau viśeṣarūpeṇa lokaprasiddhārthāpratyāyakatvāt kvacit punaḥ sici vṛddhir<ref>Cf. Pāṇ 7.2.1.</ref> ityādāv asaṃdighārthakatvād adoṣaḥ (fol. 1v1–7)
End
bṛhadvivaraṇānusāriṇas tvaṃ taraṃgaparibhāṣāyā anityatve idam evaikajñāpakam aṃgīkṛtyenām (!) akṛtavyūhaparibhāṣānājānaṃtaryaparibhāṣom (!) aṃtaraṃgā(fol. 94r1)n api vidhīn bahiraṃgo lug bādhana (!) ity etāṃ ca paribhāṣām akarttavyāṃ manyaṃte tat sarvam agre vivecayiṣyāmaḥ
- paribhāṣāpradīpārcirṣy (!) udayaṃkaradarśite
- dvitīyo vyākṛtādhyāyaḥ saṅgataḥ saṅgataḥ satāṃ
- na tuṣyaṃti mitoktyaike pare mūḍhā bahūktiṣu
- karavāṇi tato vāṇiśakalākarjane ṃjalim || (fol. 93v9–94r3)
Sub-colophons
iti prathamo dhyāyaḥ 1 (fol. 72v1)
Colophon
iti bhāṣāpradīpe dvitīyo dhyāyaḥ samāptaḥ śubhaṃ bhūyāsuḥ (!) (fol. 94r3)
Microfilm Details
Reel No. A 553/17
Date of Filming 07-05-1973
Exposures 97
Used Copy Berlin
Type of Film negative
Remarks fols. 39v–40r have been microfilmed twice
Catalogued by OH
Date 20-02-2007
<references/>